B 512-24 Kārttikajananaśānti

Manuscript culture infobox

Filmed in: B 512/24
Title: Kārttikajananaśānti
Dimensions: 24.5 x 13 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6244
Remarks:


Reel No. B 512/24

Inventory No. 25627

Title Kārttikajananaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 13.0 cm

Binding Hole(s)

Folios 1

Lines per Folio 10–13

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6244

Manuscript Features

Excerpts

Beginning

oṁ akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ cubukādadhi ||

pakṣmaṃ śīrṣāṇyam astu ṣkājihvāyā vivṛdgāmile |


grīvābhyasta uṣmihābhyaḥ kīkasābhyā anūr yat |

pakṣmam aṃsābhyāṃ vādgabhyāṃ vivṛhāmi te || 2 ||


ātrebhyas te gradābhyo ca niṣṭhor hṛdayodadhi |

pakṣāṃ matesnābhyāṃ pakṣmaḥ prājñibhyo vivṛddhāmite |


urūbhyāṃ ve aṣṭivañdyā pāṭṭimabhyāprapayadābhyāṃ

pakṣmaśroṇibhyāṃ bhāsadāśaso vivṛhāmite || 4 ||(exp. 2: 1–3)


End

tābhyāṃ dadhyakṣatādibaliṃ datvā tadante pūrṇāhutiṃ praṇitāvimokapūrṇapātradānāṇi kṛtvā

kalasa(!)jalena śāṃtisūktavibhrāḍi ity anuvākaḍadyannadyaṣu puruṣasūktai[r] bālakam abhiṣiṃcya

nīcarkāyadhenvādidravyaṃ datvācāryāya yathāśaktigohiraṇyālaṃkaraṇaṃ datvācāryyātvigādi

dvādasabrāhmaṇaṃ bhojayed iti kārtikajananaśāntīḥ || || || ||(exp. 3: 7–10)


Colophon

Microfilm Details

Reel No. B 512/24

Date of Filming 13-08-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-09-2011

Bibliography