B 512-24 Kārttikajananaśānti
Manuscript culture infobox
Filmed in: B 512/24
Title: Kārttikajananaśānti
Dimensions: 24.5 x 13 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6244
Remarks:
Reel No. B 512/24
Inventory No. 25627
Title Kārttikajananaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 13.0 cm
Binding Hole(s)
Folios 1
Lines per Folio 10–13
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6244
Manuscript Features
Excerpts
Beginning
oṁ akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ cubukādadhi ||
pakṣmaṃ śīrṣāṇyam astu ṣkājihvāyā vivṛdgāmile |
grīvābhyasta uṣmihābhyaḥ kīkasābhyā anūr yat |
pakṣmam aṃsābhyāṃ vādgabhyāṃ vivṛhāmi te || 2 ||
ātrebhyas te gradābhyo ca niṣṭhor hṛdayodadhi |
pakṣāṃ matesnābhyāṃ pakṣmaḥ prājñibhyo vivṛddhāmite |
urūbhyāṃ ve aṣṭivañdyā pāṭṭimabhyāprapayadābhyāṃ
pakṣmaśroṇibhyāṃ bhāsadāśaso vivṛhāmite || 4 ||(exp. 2: 1–3)
End
tābhyāṃ dadhyakṣatādibaliṃ datvā tadante pūrṇāhutiṃ praṇitāvimokapūrṇapātradānāṇi kṛtvā
kalasa(!)jalena śāṃtisūktavibhrāḍi ity anuvākaḍadyannadyaṣu puruṣasūktai[r] bālakam abhiṣiṃcya
nīcarkāyadhenvādidravyaṃ datvācāryāya yathāśaktigohiraṇyālaṃkaraṇaṃ datvācāryyātvigādi
dvādasabrāhmaṇaṃ bhojayed iti kārtikajananaśāntīḥ || || || ||(exp. 3: 7–10)
Colophon
Microfilm Details
Reel No. B 512/24
Date of Filming 13-08-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 20-09-2011
Bibliography